Press "Enter" to skip to content

Posts published in “Sri Parasara Samhita (English)”

ŚRĪ PARĀŚARA SAMHITĀ II – 67th Chapter

67th Chapter (Sapţaşaşţitama Paţalah) “The Story of the Procedures of the Regular Ritualistic Activities” (Nityakarmavidhi Kathanam) श्रीपराशरः मुने शृणुष्व वक्ष्यामि नित्यकर्मविधिक्रमम् यस्य स्मरणमात्रेण मन्त्रास्सिध्यन्ति सर्वशः।।…

ŚRĪ PARĀŚARA SAMHITĀ II – 66th Chapter

66th Chapter (Śaţşaşţitama Paţalah) “The Story of the Wheel-Amulet Form of the Danger-Removing Holy Hymn” (YantraSwaroopa Āpaduddhārak Stōtra Kathanam) श्रीपराशरः यन्त्रस्वरूपं वक्ष्यामि शृणुष्वमुनिपंुगव दशकोणात्मकं चक्रं…

ŚRĪ PARĀŚARA SAMHITĀ II – 64th Chapter

64th Chapter (Chatuşaşţitama Paţalah) “The Story of Coronation” (Rājābhişēkakathanam) श्रीपराशरः अथान्यदपि वक्ष्यामि राज्ञां रक्षाकरं परम् अत्र मङ्गलवारे तु भस्मयोगं तु कारयेत्।। 1 Śrī Paraāśara: “Oh!…

ŚRĪ PARĀŚARA SAMHITĀ II – 63rd Chapter

63rd Chapter (Trişaşţitama Paţalah) “Narration of the Fire Sacrifice” (Hōmaprakaraņam) श्रीपराशरः यस्मिन् देवे तु यो भक्तस्संपूजयति यो जनः तद्दैवः पूजितस्तेन भक्तिस्तस्यातिनिश्चला।। 1 Śrī Parāśara: Worship…

ŚRĪ PARĀŚARA SAMHITĀ II – 62nd Chapter

62nd Chapter (Dwişaşţitama Paţalah) “Feature of Hanumān Idol” (Hanumadvigrahakşaņam) श्रीमैत्रये: पराशर नमस्तुभ्यं संशयं मे निवारय हनुमद्विग्रहाणां च जघन्यस्पर्शनं यदि प्रायश्चितं भवेत्तस्य किं वा तथ्येन शुध्यति।।…

ŚRĪ PARĀŚARA SAMHITĀ II – 61st Chapter

61st Chapter (Ēkaşaşţitama Paţalah) “Features of Hand Gestures (Mudras)” (Mudrālakşaņam) श्रीमैत्रये: पराशर नमस्तुभ्यं दीनबंधो दयानिधे! तत्तद्धर्मविशेषेषु संशयं हर मामकम्।। 1 Mytrēya: “Oh! Sage Parāśara! Very…

ŚRĪ PARĀŚARA SAMHITĀ II – 60th Chapter

60th Chapter (Şaşţitama Paţalah) “The Story of the Incarnation” (Avatārakathanam) खड्गं खट्वांगशैलद्रुमपरशुगदापुस्तकं शंखचक्रे पाशं पद्मं त्रिशूलंहलमुसलघटाटंकशक्त्यक्षमालाः दण्डं वा कुंतचर्माचलितकुशवरान्पट्टिशं चापबाणान् खेटं मुष्टिं फलं वा डमरुमभिभजे…

ŚRĪ PARĀŚARA SAMHITĀ II – 59th Chapter

59th Chapter (Ēkōnaşaşţitamaa Paţalah) “Post Birth and Death Ritual Impurity Features of Mantras of the Hanumān Auspicious Knowledge” (ĀńjanēyaŚreeVidyamantrāņām jātāsaucamŗtāsauca Lakşaņam) मन्त्राणां जाताशौचमृष्ताशौचलक्षणम् श्रीपराशरः नमत…

Mission News Theme by Compete Themes.
Marquee Powered By Know How Media.
error: