Press "Enter" to skip to content

Posts published in “Sri Parasara Samhita (English)”

ŚRĪ PARĀŚARA SAMHITĀ II – 48th Chapter

48th Chapter (Aştatacatvārimśat Paţalah) “Narration of the Denting the Pride of Vainatēya” (Vainatēya Garvāpaharaņa Kathanam) श्रीपराशरः श्लोकः अन्यंविशेषं वक्ष्यामि शृन्वतां पापनाशनम् मैत्रेय! मित्रभावेन सावधानमनाः शृणु।।…

ŚRĪ PARĀŚARA SAMHITĀ II – 47th Chapter

47th Chapter (Şaptacatvārimśat Paţalah) “Narration of the Killing of Mairāvaņa” (Mairāvaņavadhōpākhyānam) ये गुणाः वर्णिताः पूर्वं मन्मात्रा तदभिज्ञया ते सर्वे तत्र सन्दिष्टाः हनूमति ततो धिकाः।। 1…

ŚRĪ PARĀŚARA SAMHITĀ II – 46th Chapter

46th Chapter (Şaţcatvārimśat Paţalah) Part 2 “The Story of Hanumān’s Entry into Pātāla Lanka” (Hanumatpatāļa Lankā Praveśa Kathanam) इति तस्मै समावेद्य दुर्दण्डी दण्डवद्रुवि भाविकार्यमजानन्ती पपाताश्रुमुखी…

ŚRĪ PARĀŚARA SAMHITĀ II – 45th Chapter

  45th Chapter (Pańcacatvārimśat Paţalah) Part 1 “The Story of Hanumān’s Entry into Pātāla Lanka” (Hanumatpatāļalankā Praveśa Kathanam)   एतस्मिन्नन्ततरे प्राज्ञो द्रष्टुकामस्स राघवौ विभीषणश्शुभाचारः हनुमन्निकटं…

ŚRĪ PARĀŚARA SAMHITĀ II – 44th Chapter

  44th Chapter (Catuschatvārimśat Paţalah) “The Episode on Deception by Mairāvaņa” (Mairāvaņamayā Prakaraņam) श्रीमैत्रये: पराशर महाबाहो! ज्ञानविज्ञानसागर! हनुमतश्चरित्रं मे भूयः कथय मारुतेः! न तुष्यामि मुनिश्रेष्ठ…

ŚRĪ PARĀŚARA SAMHITĀ II – 43rd Chapter

  43rd Chapter (Trichayvārimśat Paţalah) “Narration about the Devotees of Hanumān” (ŚrīHanumadbhakta Kathanam) श्रीपराशरः इदं श्रुत्वा ब्राह्मणानां वाक्यं यवननन्दनः अमर्षयुक्तो दुष्टात्मा प्रत्युवाच सतां प्रति।। 1 Parāśrā:…

ŚRĪ PARĀŚARA SAMHITĀ II – 42nd Chapter

  42nd Chapter (Dwichatvārimśat Paţalah) “Narration of the Impact of the Veera Hanumān Malā Mantra” (Veera Hanumān Mantra Prabhāva Kathanamm) श्रीमैत्रय: पराशर! महाप्राज्ञ! सर्वमन्त्रविशारद! वद…

ŚRĪ PARĀŚARA SAMHITĀ II – 41st Chapter

  41st Chapter (Ekachayvārimśat Paţalah) Narration of the Procedure of Hanumān Worship on Festival Days (Parvadivasa SrīHanumatpoojā Kathanamm)   श्रीमैत्रये: कीद्रुशे दिवसे मासे क्षेत्रे वापि…

Mission News Theme by Compete Themes.
Marquee Powered By Know How Media.
error: