Press "Enter" to skip to content

Posts published by “Ramesh Adivi”

ŚRĪ PARĀŚARA SAMHITĀ – Explanation of the Orderly Enlivenment of Hanumanmantra – Hanumatmantra puraścaraņa Vivaraņamm (26th Chapter)

26th Chapter (Śadvimśatitamah Paţalah) “Explanation of the Orderly Enlivenment of Hanumanmantra” (Hanumatmantra puraścaraņa Vivaraņamm) श्रीपराशर: श्लोक: यस्तृणीकतृब्रह्मास्त्रसारस्सर्वसुरार्चित: शौर्यसर्वंकषप्रज्ञस्तं वन्दे वायुनन्दनम्।। 1 Seer Parāśara: “I bow to…

ŚRĪ PARĀŚARA SAMHITĀ – Description of the Process of Routine Actions – Nityakarmavidhāna Kathanamm (24th Chapter)

  24th Chapter (Caturvimśatitamah Paţalah) “Description of the Process of Routine Actions” (Nityakarmavidhāna Kathanamm) श्रीमैत्रेय: – हनुमान्बलसंपन्नो ह्र्ंजनानंदवर्धन: कस्मिन् देशे निवसति किमाचरति सर्वदा।। 1 Mytrēya: “Oh!…

ŚRĪ PARĀŚARA SAMHITĀ – The Story of the History of Hariśarma – Hariśarmacaritra Kathanamm (23rd Chapter)

23rd Chapter (Triōvimśatitamah Paţalah) “The Story of the History of Hariśarma”  (Hariśarmacaritra Kathanamm) श्रीपराशर: पुनर्वक्ष्यामि मैत्रेय-हनुमद्भक्तसत्कथाम् त्रूणुष्वावहितो ब्रह्मन् मनो मे सुप्रसीदति।। 1 Parāśara: “Oh! Sage Mytrēya.…

ŚRĪ PARĀŚARA SAMHITĀ – The Story of the History of Kaśyapa – Kaśyapacaritra Kathanamm (22nd Chapter)

22nd Chapter (Dwāvimśatitamah Paţalah) “The Story of the History of Kaśyapa” (Kaśyapacaritra kathanamm) श्रीमैत्रेय : महादेवांशसंभूतं वायुना प्रेरितं बलात् अंजनागर्भसंभूतं हनुमंतमुपास्महे।। 1 Mytrēya: “I am…

ŚRĪ PARĀŚARA SAMHITĀ – Narration of the Power of the Revered Hanumān 16-letter Mantra – Śrī Hanumatşōdaśārnavaprabhāvakathanamm (20th Chapter)

20th Chapter (VimśatimahPaţalah) “Narration of the Power of the Revered Hanumān 16-letter Mantra” (Śrī Hanumatşōdaśārnavaprabhāvakathanamm) श्रीपराशर: हनुमत्षोडशार्णस्य माहात्म्यमधिकं द्विज: त्रूणु वक्ष्यामि मंत्रो यं भुक्तिमुक्तिफलप्रद:।। 1…

ŚRĪ PARĀŚARA SAMHITĀ – Narration of the Six Exclamations and Others – Śatpallavādivivaraņamm (19th Chapter)

19th Chapter (ĒkōnavimśatiPaţalah) “Narration of the Six Exclamations and Others” (Śatpallavādivivaraņamm) श्रीमैत्रये : षट्पल्ल्वप्रकारस्तु षट्प्रयोगस्तु कीदृश:? के वा स्त्रीमंत्रपुंमंत्र क्लीबमंत्रा: स्मृता: मुने!।। 1 Mytrēya “Oh!…

ŚRĪ PARĀŚARA SAMHITĀ – Post Bath and Daily Ritual Procedure – Snānasandhyānantaravidhi (18th Chapter)

18th Chapter (AşţhādaśaPaţalah) “Post Bath and Daily Ritual Procedure” (Snānasandhyānantaravidhi) श्लोक: चित्रासने समासीन: पद्मासनविधानत: उदड्खप्ड़्खो वा पूजयेद्धनुमत्प्रभुम्।। 1 Parāśara: (Always perform under the guidance of…

ŚRĪ PARĀŚARA SAMHITĀ – Description of the Body Touching and Hand Gestures – Nyāsamudrāvilaksaņakathanamm (17th Chapter)

  17th Chapter (SaptadaśaPaţalah) “Description of the Body Touching and Hand Gestures” (Nyāsamudrāvilaksaņakathanamm) श्रीमैत्रये : समस्तागमजालानि श्रुतानि सविशेषत: पुनर्विशेषं पृच्छामि स्वामिन्मे वद मारुते:।। 1 Mytrēya:…

Mission News Theme by Compete Themes.
Marquee Powered By Know How Media.
error: